Tuesday 15 May 2012

shree suktam in english


SHREE SUKTAM . 
Hari: Om || hiranyavarnam harinim suvarnrajatsrajam|
chandram hiranmayee Lakshmi jaatvedo ma aavh ||1||
tam ma aavah jaatvedo Lakshmimanpgaaminim|
yasyam hiranyam vindeyam gaamshvam purushanhm ||2||
ashvapurvam rathmadhyam hastinadprabodhinim |
shriyam devimuphvye shrimardevi jushtaam ||3||
kansosmitam hiranyaprakaram aadram |
jvalanti truptam tarpayantim ||
padhmesthitam padhmavarnam |
taamihophvyeshriyam ||4||
chandram prabhasam yashsa jvalantim
shriyam loke devjushtamudaram |
tam Padhminimim sharanmaham
prapadhyealakshmirme nashytam tvam vrune ||5||
Adityavarne tapsoadhijato
vanaspatistavvrukshoth billavah:|
tasya falani tapsanudantu
mayantarayashch bahya alakshmi:||6||
upaitu mam devsakh: kirtishchamanina sah|
pradurbhuto surashtresmin kirtimruddhim dadatu me ||7||
kshutipasamlam jyeshtham alakshmi nashyamaham |
abhutimsamruddhim ch sarvanirnud me gruhaat ||8||
gandhdvaram duradharsham nityapushtam karishinim|
ishvarim sarvbhutanam tamihophvye shriyam ||9||
mans: kaammaakutim vacha: satyamshimahi |
pashunam rupmanyasya mayee shree: shryatam yasha:||10||
kardamen prajabhuta mayee sambhav kardam |
shreeyam vasay me kule maatram padhmalinim ||11||
aapa: srajantu snigdhani chikilat vas me gruhe |
ni ch devim matram shriyam vasay me kule ||12||
aadram pushkirinim pushtim pinglam padmalinim|
chandram hiranyamayee Lakshamim jaatvedo ma aavha ||13||
adram ya: karinim yashtim suvarnam hemamalinim |
suryam hiranymayee lakshami jaatvedo ma aavha ||14||
tam ma aavaha jaatvedo lakshamimanpgaminim |
yasam hiranyam prabhutam gaavo
dasyoshvaan vindeyam purushanham||15||
ya: shuchi: prayato bhutva juhuyadajyamanvham|
suktam panchdarshrch ch shreekaam: satatam japet ||16||
Padhmanane padhma uru padhmakshi padhmsambhave |
tanme bhajasi padhmakshi yen saukhyam labhamyham ||17||
ashvdayai  godayai dhandayai mahadhane |
dhanam me labhtam devi sarvkamanshch dehi me ||18||
padhmamane padhmvipdhmpatre padhmapriye padhmdalaytakshi|
vishvapriye vishnumanonukule
tvatpaadpadhmam mayee sanidhtsva ||19||
putrapautram dhanamdhanyam hastyashvadigvertham |
prajanam bhavasi mata ayushmanatam karotu me ||20||
dhanamagnirdhanam vayurdhanam suryo dhanam vasu:|
dhanmindro brahaspatirvarunam dhanmastu me ||21||
vaintey somam pib somam pibatu vruttraha|
somam dhanasy somino mahyam dadaatu sominah:||22||
na krodho na ch matsaryam na lobho na shubhamati:|
bhavanti krutpunyanam bhaktanam SHREE SUKTAM japet ||23||
sarsijnilaye saroj haste dhavaltaranshukgandhmaalyshobhe|
bhagvati harivallabhe manogye
tribhuvanbhutikari praseed mahyam ||24||
vishnupatnim kshamam devim madhavim madhavpriyam |
lakshami priysakhim devim namayachutvallabham ||25||
mahalakshmi ch vidmahe vishnupatni ch dheemahi |
tanno lakshami prachodayaat||26||
shrirvarchasvmaayushy marogya mavidhachobhmanam mahiyate|
dhanyam dhanam pashum bahuputralabham shatsamvatsaram deerdhmaayu:||27||
|| iti shree suktam samaptam ||

Friday 4 May 2012

shabad

ਧੰਨਾ ॥ धंना ॥ Ḏẖannā. Dhannaa: 

ਗੋਪਾਲ ਤੇਰਾ ਆਰਤਾ ॥ गोपाल तेरा आरता ॥

ਜੋ ਜਨ ਤੁਮਰੀ ਭਗਤਿ ਕਰੰਤੇ ਤਿਨ ਕੇ ਕਾਜ ਸਵਾਰਤਾ ॥੧॥ ਰਹਾਉ ॥ जो जन तुमरी भगति करंते तिन के काज सवारता ॥१॥ रहाउ ॥ ||1|| 

ਦਾਲਿ ਸੀਧਾ ਮਾਗਉ ਘੀਉ ॥ दालि सीधा मागउ घीउ ॥ 
ਹਮਰਾ ਖੁਸੀ ਕਰੈ ਨਿਤ ਜੀਉ ॥ हमरा खुसी करै नित जीउ !!
ਪਨ੍ਹ੍ਹੀਆ ਛਾਦਨੁ ਨੀਕਾ ॥ पन्हीआ छादनु नीका ॥ 
ਅਨਾਜੁ ਮਗਉ ਸਤ ਸੀ ਕਾ ॥੧॥ अनाजु मगउ सत सी का ॥. ||1|| 

ਗਊ ਭੈਸ ਮਗਉ ਲਾਵੇਰੀ ॥ गऊ भैस मगउ लावेरी ॥ 
ਇਕ ਤਾਜਨਿ ਤੁਰੀ ਚੰਗੇਰੀ ॥ इक ताजनि तुरी चंगेरी ॥
ਘਰ ਕੀ ਗੀਹਨਿ ਚੰਗੀ ॥ घर की गीहनि चंगी ॥
ਜਨੁ ਧੰਨਾ ਲੇਵੈ ਮੰਗੀ ॥੨॥੪॥ जनु धंना लेवै मंगी ॥२॥४॥


Please start NOW----Keep a glass of water in front of U (steel or any metal glass & drink that water after U read this Shabad 11 times)... DO THIS FOR 31 days...


WAHEGURU JI...

acharya shailesh tiwary