Monday 9 January 2012

Goddess Durga Stuti


Goddess Durga Stuti :

निशुम्भ-शुम्भ-मर्दिनी प्रचण्ड-मुण्ड-खण्डनीम् ।
बने रणे प्रकाशिनीं भजामि विन्ध्यवासिनीम् ।। 1 ।।

त्रिशूल मुण्डधारिणीं धराविघात- हारिणीम् ।
गृहे-गृहे निवासिनीं भजामि विन्ध्यवासिनीम् ।। 2 ।।

दरिद्र-दु:ख-हारिणीं सतां विभूतिकारिणीम् ।
वियोग-शोक-हारिणीं भजामि विन्ध्यवासिनीम् ।। 3 ।।

लसत्सुलोललोचनं लतासदेवरप्रदम् ।
कपाल-शूलधारिणीं भजामि विन्ध्यवासिनीम् ।। 4 ।।

करे मुद्रा गदाधरो शिवां शिवप्रदायिनीम् ।
वरावराननां शुभां भजामि विन्ध्यवासिनीम् ।। 5 ।।

ऋषीन्द्रजामिनिप्रदं त्रिधास्यरूपधारिणीम् ।
जले स्थले निवासिनीं भजामि विन्ध्यवासिनीम् ।। 6 ।।

विशिष्ट-सृष्टि-कारिणीं विशाल - रूपधारिणीम् ।
महोदरे विलाशिनीं भजामि विन्ध्यवासिनीम् ।। 7 ।।

पुरन्दरादिसेवितां मुरादिवंशखण्डनीम् ।
विशुद्ध-बुद्धि-कारिणीं भजामि विन्ध्यवासिनीम् ।। 8 ।। 

1 comment:

  1. nice post! Really it's worth reading, I want the entire durga mantra which will be chanted during navratri puja for 9 days. Can you please provide it.

    ReplyDelete